________________
जैनसिद्धान्तकौमुदी
(१८७)
कृदन्त प्र०
पपलिभ्यां माणेतयोः ॥३।११६७॥ श्राभ्यां परस्योंजधातोरुपधाया हित्वं स्यात् क्रमेणमाणे इते च परे । पउजमागो ॥
आयो माणे कर्मणि ॥४४९९॥ येरुपसर्गात्परस्य किणधातोरिणस्यायादेशः स्यात्कर्मणि माणप्रत्यये परे । विक्कायमाणो। पञ्चक्खन्तो॥
पञ्चक्खो माणे ह्रस्वः ॥३।४।१०॥ पतिापूर्वकस्य क्खाधातोरन्त्यस्य हस्वः स्यान्माणप्रत्यये परे । पञ्चक्खमाणो । एप्रत्ययेन व्यवधानान्न हस्वः, पञ्चक्खाएमाणो॥
उवाद्गमस्य न्ते ॥३॥४७॥ उषात्परस्य गमधातोरन्त्यस्य लोपः स्यात् न्तप्रत्यये परे। उवगत्तो॥
न्तस्य खावादियट् ॥४॥४॥५१॥ आवप्रत्ययान्तखाधातोः परस्य न्तप्रत्ययस्येयडागमः स्यात् । खावियन्तो॥
समो माण ॥३३१७८॥ समः परस्य खुभधातोरुपधाया द्वित्वं स्यान्माणप्रत्यये परे । संखुन्भमाणो । धिप्पमाणो ॥
परेरतिमाणे ॥३३॥३०॥ परेः परस्य गिण्हधातोर्णकारस्य लोपः स्यान्माणप्रत्यय परके अप्रत्यये परे। परिगिज्झमागो।
Aho ! Shrutgyanam