________________
सेठियाग्रन्थमाला
परे च । वरिसेउं ॥
(१८६)
कृदन्त प्र०
वसाच ||३|३|२१ ॥
वसघातोः परस्तप्रत्ययो डित्स्थात् । वसितए, वत्थए । ॥ इति कृदन्ते स्वर्यप्रक्रिया ||
अथ कृदन्ते वर्त्तमानप्रक्रिया || वर्त्तमाने न्तमाणावप्रधाने || ३|४|१||
tatairerita एव कत्ती तयोरप्रधान क्रियावाचकातोर्वर्तमाने तमाशाप्रत्ययौ स्तः । करिन्तो, करेन्तो, कज्जमाणो, किजमाणो, कीरन्तो, कीरमाणो । धिक्कारिजमाणां । पकरमाणो । एक्करन्तो । वागरमाणो, वियागरेमाणो । “समोडतः" इत्यादिनेादेशे, समज्जिगामाणां ॥
मस्यात्थमस्य न्ते लोपः ||३|४|३||
अत्मघातोस्य लोपः स्यात् न्तप्रत्यये परे । अत्यन्तो ॥ आसादीणड् ||३|४|२||
आसधातोर्वर्त्तमानेऽईाश्ययः स्यात् । आसीणो ॥ न्तमाणयो रातो जगेः ॥४|४|१६||
आकारोपसर्गात्परस्येधातोर्जगागमः स्यात् न्तमाणप्रत्यययोः परयो । एज्जन्तो, एज्नमाणो । पादेरित्यादिना चेटि, पेचेमाणो ॥
पडेर्मा
||३|१|१५||
पडेरुपसर्गात् परस्येक्खधातोः खकारस्य द्वकारः स्यामाणप्रत्यये । परिच्छमाणो ॥
Aho! Shrutgyanam