SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ अनसिद्धान्तकौमुदी धरस्य तुतुमोः ॥४१४११११। धरधातो रस्य लोपः स्थान तुनुमोः परयो । समुद्धत्तं! पावसाभ्यां बा ॥३१॥२५॥ पावमातुभ्यां परस्य त्तप्रत्ययस्येडागमो या स्यात् । पाइन्तप । पो. पानिटस्त्तमः ॥३३३६२॥ पायाताः परस्यानिटरत्तएप्रत्ययस्य तकारयायकार: स्यात् । पायात ॥ __मुंजारकवलात् ॥३॥३॥२०॥ उपसर्गरहिताजयाताः परस्तएप्रत्यया डिनिट चं स्यात् । भुत्ता, मात्तए । केवलादिनि किम?, स जित्तए । आदेतो बंदात् ॥ ३॥३॥६॥ बंधातास्तविषये आप्रत्ययएप्रत्ययो भवतः । अंभिबदए, अभिवंदा, अभिवंदित्तए, अभिवदिड । "निजा. इस्मामि महावीरं अभिवंद।" "महावीरं अभिवंदा, बच्चात् तुतारतव्या डितः ॥३।३।६६ ।। वञ्च वाता: परे नुतारतव्वात्यया डितः स्युः । चत्तुं ।। उमि वा ॥३३॥५३॥ चरसधातोर्वासादेशो वा स्यामि परे । वारिउ । पक्षे, वरसे सस्य णोमोरनादेशे ॥३॥४०॥ अनादेशचरमधातुघटकस्य सस्येडागमः स्यादमि परे णे १ निर्यास्यामि महावीरमभिवन्दितुम् ! (प्रोब ० २६) । २ महावीरमभिवन्दितुम् । (ओव: ३.) ! Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy