________________
अनसिद्धान्तकौमुदी
धरस्य तुतुमोः ॥४१४११११। धरधातो रस्य लोपः स्थान तुनुमोः परयो । समुद्धत्तं!
पावसाभ्यां बा ॥३१॥२५॥ पावमातुभ्यां परस्य त्तप्रत्ययस्येडागमो या स्यात् । पाइन्तप । पो.
पानिटस्त्तमः ॥३३३६२॥ पायाताः परस्यानिटरत्तएप्रत्ययस्य तकारयायकार: स्यात् । पायात ॥
__मुंजारकवलात् ॥३॥३॥२०॥ उपसर्गरहिताजयाताः परस्तएप्रत्यया डिनिट चं स्यात् । भुत्ता, मात्तए । केवलादिनि किम?, स जित्तए ।
आदेतो बंदात् ॥ ३॥३॥६॥ बंधातास्तविषये आप्रत्ययएप्रत्ययो भवतः । अंभिबदए, अभिवंदा, अभिवंदित्तए, अभिवदिड । "निजा. इस्मामि महावीरं अभिवंद।" "महावीरं अभिवंदा,
बच्चात् तुतारतव्या डितः ॥३।३।६६ ।। वञ्च वाता: परे नुतारतव्वात्यया डितः स्युः । चत्तुं ।।
उमि वा ॥३३॥५३॥ चरसधातोर्वासादेशो वा स्यामि परे । वारिउ । पक्षे,
वरसे सस्य णोमोरनादेशे ॥३॥४०॥
अनादेशचरमधातुघटकस्य सस्येडागमः स्यादमि परे णे १ निर्यास्यामि महावीरमभिवन्दितुम् ! (प्रोब ० २६) । २ महावीरमभिवन्दितुम् । (ओव: ३.) !
Aho ! Shrutgyanam