________________
मेटियाप्रन्यमाला
(१८४)
कान्त प्र०
अथ कृदन्ते हेत्वर्थप्रक्रिया ॥ त्तएत्तुमुमः क्रियार्थायां क्रियायाम् ॥३।३।६४ ॥ किञ्चिक्रियाप्रयोजनिकायाः क्रियाया विवक्षायांधातोर्भविध्यदर्थे त्तए-तुम्-उम्-एते प्रत्ययाः स्युः। करित्तए।पकरेत्तए। वागरित्तए। वियागरित्तए । कारवेत्तए, कारावित्तए, कारावे. तए॥
उवादयादिटो वा त्तयाय ॥४॥४॥४८॥ उवोपसर्गादयधातोः परस्येडागमस्य णगागमो वा स्यात् एप्रत्यये । उवाइणित्तए, उवाइत्तए ।
पलायादुमि सेटो यस्यैः ॥३३॥६५॥ पलापूर्वकादयधातोरिट्स हितस्य यस्यैकारादेशः स्यादुमि प्रत्यये परे । पलाएउं॥
परेश्च्चयात् त्तएः ॥३।३.१६॥ परिपूर्वकात् चयधातोः परस्त्तएप्रत्ययो डित् अनिट् च स्यात् । परिचत्तए॥
चरादएण् च ॥३३॥६७॥ चरधातोरुक्तेऽर्थेऽएण्प्रत्ययश्च स्यात् । चारए ।
ने जस्य योयः ॥३॥३॥६६॥ नेः परस्य जुंजधातोर्योयादेशः स्यादुमिपरे । निओइउं॥
दिसात् तुम् ॥३॥३॥४६॥ दिमधातोः परस्तप्रत्ययो णित् स्यात् । उद्देठं ।
Aho! Shrutgyanam