________________
जनसिद्धान्तकौमुदी
(१८३)
कृदन्त प्र०
व्युद्भयामिये || ३|१|१३३॥ विउद्भयां परस्य सिरधातोः स इत्यादेशः स्यादियप्र
त्यये । विउस्सिय |
समाभ्यां सीयस्य सः ||३|३|५४ || समापरस्य सीयधातोः सजादेशः स्यादुमत्यये । स
मासज्ज ॥
केवलात्सुणादुमृणयोः ||३|१|३०||
उपसर्गरहितात्सुराधातोः परयोरनयोरिडागमो न स्यात् ॥ अनिटोरुमृणयोः सोः ||३|३|५६||
सुगावातोः सो इत्यादेशः स्यादनिटि उमि ऊणे च । सोड, सोऊण ॥
सुणस्य सोचः ||३|३|५५ ॥
सुणधातोः सोच इत्यादेशः स्याडप्रत्यये । सुबा, सोचा ॥ हास्य हस्य हरिये ||१|३|१३|| आकाशेपसर्गात्परस्य हरणधातोर्हकारस्य हुः स्वादिये परे । आयि ||
हस्ति च || ४|४|२२|| हातस्ताप्रत्ययेऽपि यगागमः स्यात् । हाएता ॥
हएः ||१३|९||
हाषातरेकान्तादेशः स्याडप्रत्यये । हेब || ॥ इति कृदन्ते सम्बन्धार्थप्रक्रिया ||
क्रि
Aho! Shrutgyanam