________________
मेठिया ग्रन्थमाला
(१८२)
कृदन्त प्र०
आतो रंभस्य ढलं सडम्य ॥३॥३॥४८॥
आकारात्परस्य रंभधातोर्डप्रत्ययसहितस्य दत्तमिति या निपात्यते । आहतं । "इता आढतं"। समारबम, समारभित्ता। संलप्प ॥
अत्तयोः केवलस्य ॥४॥४॥३६॥ उपसर्गरहितस्य लभवातोलस्यानुस्वारागमो वा स्याद् अत्ताप्रत्यययोः परयोः । भित्ता, लभित्ता, लढूं, लळूण ।।
अभेस्ति ॥४१॥३४॥ अभेः परस्य वड्ढधातोरादेरकारस्थोकारः स्यात् ताप्रत्यये परे । अभिवुद्वित्ता॥
नेस्ततित्तामाणेषु ॥४१॥३५॥ नेः परस्य वड्ढधातोरादेरकारस्योकारः स्यात् न्ताप्रत्यये माणप्रत्यये तत्योश्च । णिवुढित्ता ॥
अभेरूणे वन्दस्य वाः ॥३३॥५०॥ अभेरुपसर्गात्परस्य बन्दधातोर्यादेशः स्याद् ऊगाप्रत्यये परे । अभिवाइऊगा ।।
वरस्य वासस्त्तेतोः ॥३॥३१५२।। वरसधातोर्वासादेशः स्यात् त्ताप्रत्ययेत्प्रस्थययोः परयोः। शासित्ता। विदित्ता, विइत्ता ॥
ओः समस्य वस्तेतयोः ॥३।३।६३॥ ओकारोपसर्गात्परस्य समधातोरूपधाया वकारः स्यात् ताइतप्रत्यययोः परयोः । विओसवित्ता ॥
१ इत आरभ्य । ( पन्न, १८ ) ॥
Aho ! Shrutgyanam