________________
जैनसिद्धान्तकौमुदी
(१८१)
कृदन्त प्र०
न्तेययोश्चानोः ॥३॥१८०॥ अनोः परस्य पासधातोरुपधाया द्वित्वं स्यात् न्त-इयप्रत्यययोः परयोश्चकारादिनि परे । अणुपस्सिय ॥
बोरावस्य याट् ॥४॥४॥४३॥ वुधातोः परस्यावप्रत्ययस्य याडागमः स्यात् त्ताप्रत्यये। बुयावेत्ता॥
भुंजस्य भोस्त्ति ॥३३॥४७॥ भुंजधातोर्भो इत्यादेशो वा स्यात् त्ताप्रत्यये परे। भोइता, भुंजित्ता, भुंजिया ॥
भुंजात्तारश्च ॥३॥३॥४४॥ भुंजात्तारप्रत्ययश्चकारात् त्तूणप्रत्ययो णित् स्यात् । भो. स्तुण ॥
अनिटौ त्तएत्तू ॥३॥३॥४५॥ भुंजधातोः परावनिटावेतौ णितौ स्तः । परिभोत्त। के. पलात्तोः , सेट्त्वात्, भुंजित्तु । वा० ( मन्ने नस्य तो वावक्तव्यस्त्ति) मत्ता, मंता॥
मुंचात् तूणो णित् ॥३३॥४३॥ अस्मात्परस्तूणप्रत्ययो णित् स्यात् । मोत्तुं, मोतूण,
मुज्झस्य मोहोऽतव्वे कृति ॥३३॥४१॥ मुज्झधातोर्मोहादेशः स्यात्तवभिन्ने कृति परे । विमो. हिता॥
Aho! Shrutgyanam