SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्यमाला (१८०) कृदन्त प्र० आवीलियाण । परिवीलियाण । परिवजियाण । परिमावियाण ॥ _ उमि समस्थोस्त्थुणस्य सेटः ॥३३॥३६॥ समः परस्य त्युणधातोरिट्सहितस्य थो इत्यादेशः स्यादुमि परे । संथोउं । वा० (त्ति त्यंभस्यादेष्ठो वा वक्तव्यः)। उटुंभिया ॥ दिसात्तव्यतारत्तुंतूणानां तस्य ठोऽदितः ॥३३॥३७॥ दिसधातोः परेषामेषां तकारस्य ठकारो दिसस्येकारस्याकारश्च स्यात् । दटुं, दवण । दिस्स । दिस्सा । पदेस्सा। । उदो धरात्तोः ॥३३॥२५॥ उत्पूर्वकधरधातोः परस्य त्तुप्रत्ययस्यानुस्वारान्तागमो वा स्यात् । उद्धत्तुं, उद्धत्तु ॥ धुणस्य धूयः सेयस्य ॥३३॥३८॥ इयप्रत्ययसहितस्य धुणस्य ध्यादेशो वा स्यात् । निळूय। संविहूय । संविधुणिय ॥ वेनेरदिट् त्तोः ॥३३॥३६॥ वेः परस्य नेधातोरकारोऽन्तादेशस्तोरिडागमश्च । विणइन्तु ॥ ईरिये ॥२३॥४२॥ वे परस्मान्नेधातोरेकारादियप्रत्ययावयवेकारे परे पूर्वपरयोरीकारादेशः स्यात् । विणीय ॥ ६ अनिट्त्वादिटो प्राप्तौ यचनम् ।। Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy