________________
जनसिद्धान्तकौमुदी
परिचयस्य जः ॥३३॥५६॥ परिपूर्वकञ्चयधातोरुपधायाजकारादेशः स्याङ्गप्रत्यये।परिचज्ज । विमान॥ छुभ जमुंचदिसलभेभ्यस्तडूणस्य डिञ्च ॥३१३२६।। - एभ्यः परस्योणप्रत्ययस्य तडागमः स्यात्स च डित् । इयोऽपवादः ॥
तुत्तूणयोग्भ स्य छोहः ॥३॥३३३५॥ छुभधातो छोहादेशः स्यात् तुत्तणयोः परयोः ।। छुभदिसमुंचपरिभुजलभेभ्यस्त्तुः ॥३३॥१८॥ एभ्यः परस्तुप्रत्ययो डिग्निट् च स्यात्। छोढुं, छोण।।
ऊणे निरो जिणस्य ॥४४६८॥ निरः परस्य जिणधातोरिणस्य लोपः स्यादूणप्रत्यये। निजिऊण ॥
__ यागे जयस्य जिठः ॥२३॥१४॥ जयधातोर्जिठादेशः स्याद्यागेऽर्थे डप्रत्यये परे । जिहा।।
हवरोहयोः पः ॥३३॥६०॥ अनयोरुपधायाः पकारादेशः स्यादुप्रत्यये । परिदृप । आरोप ॥ तकादिभ्यो णङ्मपरको वा तः ॥४।४।४७॥
एभ्यो धातुभ्यः परस्य ताप्रत्ययस्य जगागमः स्थात् स् च विकल्पेन मपरक: स्यात् । तकियागं । णिटुणिताए ।
* तक्क, धुण, पील, लंब, कज, सब, एते तकादयः । १ अत्राकार उच्चारणार्थः ।
Aho ! Shrutgyanam