________________
सेठियाग्रन्थमाला
(१७८)
कृदन्त प्र०
उपसर्गादिये गिज्झः ॥३३॥३२॥ उपसर्गात्परस्य विधातोर्गिज्झादेशः स्यादियप्रत्यये । ओगिज्झिय । निगिज्जिय । परिणिज्जिय ॥
वेश्चिन्तस्येरहितस्येयत्त्वोः ||३२|३|३३||
वेरुपसर्गात्परस्य चितधातोरिकाररहितस्य लोपः स्या यत्तुप्रत्यययोः परयोः । अगुबीत्तु, बीइय ॥
अणोर्यस्य च ३|३|३४||
विपूर्वकस्य चिन्तधातोरियप्रत्ययस्य यकारस्य च कारादिरहितस्य लोपः स्यात् । अगुवाइ ॥ उदस्ति ||४|४|१७||
उद: परस्य चिधातोरिणस्य लोपः स्यात् सामयये परे । उचिन्ता ॥
उम्रणयोर्निरः ||४|४|१६|
निरः परस्य विधातोरिणस्य लोपः स्यादुमयो परयोः । निच्छिउं, निच्छिऊ ॥ चयछिंदपिवभिदभुजहराणां डे चः ||३|३१५८॥
एषामुपधायाञ्चकारादेशः स्वाप्रत्यये ।
विति दीर्घकलोपौ ||३|३|१५|| शिकवतोरकारस्य दीर्घः ककारयोर्लोपश्च स्यात् नाप्रत्यये ।
आता ॥
च्चयस्यादेः ||३|३|१३|| व्यधातोरादेरकारस्येकारः स्यात्यये । विच्चा !
Aho! Shrutgyanam