________________
जैनसिद्धान्तकौमुदी
(९७७)
कृदन्त प्र०
स्यात् । आगमित्ता, आगन्ता, इडागमे तकारस्यानादित्वान्न लोपः ॥ गमगिण्हछुभदिसबुमुंचलभेभ्यस्त्तोरनुस्वारः
॥३३॥२३॥ एभ्यो धातुभ्यः परस्य त्तप्रत्ययस्यानुस्वारान्तागमः स्यात् । गंतुं । अन्भुवगंतु ॥
गमगिण्हच्छिदभिंदेभ्यो वा ॥३॥३॥२७॥ एभ्यः परस्योणप्रत्ययस्य तडागलो वा स्यात् ।।
ऊणस्य वा ॥३३॥२४॥ ऊणप्रत्ययस्यानुस्वारान्तागमो वा स्यात् । गन्तृणं, गमिजण
डस्ये कंखादीर्घश्च वा ॥३॥३॥२८॥ कखभिन्नधातोः परस्य डप्रत्ययस्येडागमः स्यादिकल्पेन दीर्थश्च । उवउन । पकत्थ । अइकम्म आगम्म । अकंखादिति किम् ? अभिकंख ॥
तुंतूणतब्बेषु घेत् ॥३॥३॥३१॥ गिराहधातोराँतृणतव्यप्रत्ययेषु वेदादेशः स्यात् । चेत्तुं, धित्तुं, घेत्तृण ॥
गिण्हस्य णलोपोऽडयोः॥३॥३॥२६॥ __ गिगहधातोर्णकारस्य लोपः स्यादडयोः परयोः। गिज्म । परिगिज्झ॥
Aho! Shrutgyanam