________________
जैनसिद्ध न्तकौमुदी
(२०१)
कदन्त प्र०
रुहब्बियोरादेदीर्घः ॥४१॥२॥ अनयोरादिस्वरस्य दीर्घः स्यात्तप्रत्यये। रूई । दुरूहं । समभिरूढं । उन्धीदं । वा० (धुणस्य वा वक्तव्यः) । घृतं, धूयं । धुतं, धुयं ।
नेरीः ४।१।६३॥ नेधातोरीकारोऽन्तादेशः स्यात्तप्रत्यये । नायं अवर्णीयं ।।
इरानिया॑म् ।।४।१।६४॥ आनिभ्यो परस्य नेधातोरिकारः स्यात्तप्रत्यये परे । आणियं । णीणियं ।।
पज्जविजयोर्जयोः ॥११॥७॥ पजविजधात्वोर्जकारद्वयस्य दकारः स्यात्तप्रत्यये । पनं । अभियापण्गं । अज्झांबवणं । उम्पष्णं । गिफण्णं, णिप्पण्णं । निम्विन्नं ॥
पयलंचसुस्सभ्यस्तस्य कः ॥४॥२॥६५॥ एभ्यः परस्य तप्रत्ययस्य कादेशः स्यात् । पक्कं । लुक । मुकं । परिसुक्कं ॥
पुच्छतच्छतक्खसिरेभ्यश्च ॥४१॥१७॥ राभ्यः परस्य तप्रत्ययस्य ठः स्यात् । पुढें । नटुं । अभिणिमिट्ठो॥
निरः पुच्छस्यादुतः ॥११॥ निरः परस्य पुच्छधातामकारस्याकागे या स्थानप्रत्यय निष्पहूँ॥
Aho ! Shrutgyanam