SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला (१७४) ནའ ༡༠ अथ कृदन्ते सम्बन्धार्थप्रक्रिया॥ कृत् ॥३॥३१॥ धात्वधिकारे वक्ष्यमाणाः प्रत्ययाः कृत्संज्ञाः स्युः ॥ कर्तुंरैक्ये पूर्वकाले त्तात्तूमूणेयाः ॥३॥३॥२॥ क्रिययोः कर्तुरभेदे पूर्वकाले वर्तमानाद्धातोरता-तु-उऊण-इय-एते प्रत्ययाः स्युः । एकारविकरणे संयुक्ते हखविकल्पे च, करित्ता, करेत्ता । कराविऊण, काराविऊण, करिय । गहिउं । चइत्तु ॥ उपधाया इत्यधिकृत्य, कारवस्य यो वा त्तान्तयोः॥३॥३॥५७॥ प्रेरणार्थकप्रत्ययविशिष्टकरधातोपधाया वकारस्य यकारो वा स्यात् त्तान्तप्रत्यययोः । कारयित्ता ।। पाउकरादेः ॥३३॥३॥ पाउपूर्वकात्करधातोस्तादिविषये एप्रत्ययः स्यात्। पाउकरे प्रादुष्कृत्येत्यर्थः ॥ अजस्य त्ति णक् ॥४४॥४२॥ अन्नधातोरत्ताप्रत्यये परे णगागमःस्यात् । अन्जणित्ता। संपूर्वकस्येणादेशे, समन्जिणित्ता ।। उपसर्गाड्डोवा ॥३॥३॥४॥ उपसर्गपूर्वकाद्धातोरुक्तेऽर्थे डप्रत्ययो वा स्यात् ॥ - इभृतिभ्यश्च ॥३॥३॥५॥ इप्रभृतिभ्यो धातुभ्योऽपि डप्रत्ययः स्यादुक्तेऽर्थे । * इ,का,गिरह, चय, जय-यागे, छिंद, ट्टा, दा, ना, पिब, भिंद, मुंज, वन, मु, मुण, हर, हा, पते इप्रभृतयः । Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy