________________
जैनसिद्धान्तकौमुवी
(१७)
कृदन्तप्र०
इकाहादानाबुसुहाभ्यश्चिड्डस्य ॥४॥४॥४५॥ एभ्यः परस्य डप्रत्ययस्य चिडागमः स्यात् । इच्चा ॥
अतरेयों डे ॥३॥३६॥ अतिपरस्येधातोर्यकारादेशः स्याद् डप्रत्यये । अइयच्च । पडियञ्च । अहीलं,अहिजिउँ, अहित्ता, अहिनिऊण, अहिज्ज, अहिन्जित्ता॥
पडरेकादेशस्योत् ॥३॥३॥७॥ पडेम्पसर्गस्येधातोश्चकादेशभूतेकारस्योकारःस्याइप्रत्यये।
पतेदीर्घस्त्त इट् ॥३॥३८॥ पतिपूर्वकस्य घातोर्दीर्घः स्यात् त्ताप्रत्ययस्येडागमश्च । पत्तियाइत्ता । पेच, पेच्चा । समिचा , समेच्च । समुविच्च ।
पेसादरियस्यादितः ॥३॥३॥१०॥ पेसादिगणपठितेभ्यो धातुभ्यः परस्येयप्रत्ययावयवस्येकारस्याकारः स्यात् । प+इस-पेसाय । जहाय । विप्पजहाय ।
आयाय । समुदाय । पडिसंधाय । विनिधाय । गहाय । आघायाय॥
पहादिभ्यो यस्यैत् ॥३॥३॥११॥ एभ्यः परस्येयप्रत्ययस्य यस्यैकारो वा स्यात् । पेहाए,
+प इस, प-इक्व, गह, घात, जहा, वि-प्प-जहा, आ-दा, सम्उ-दा, पडि-सम् धा, वि-नि-धा, एते पेसादयः ।
* प.ईड, 'प-सार, गिण-मन्सय, एते पेहादयः ॥ ..
Aho! Shrutgyanam