SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (१७३) प्राख्यात प्र. लक्खाद्यस्येट् ॥३२॥६२॥ लक्खधातोः परस्य यप्रत्ययस्येडागमः स्यात् । लक्खिज्जइ ।लक्खियसि॥ न्तेर्लभादेः ॥३।२७०॥ लभधातोः परस्य न्तिप्रत्ययस्यैकारान्तादेशः स्यात्कर्मणि । उवलब्भन्ते ॥ वस्योसतयोर्वच्चस्य ॥३।२।६३॥ वचधातोवस्योसादेशो वा स्यादप्रत्ययतप्रत्यययोः । पक्षे, आदेरस्य॥३२॥६४॥ बच्चधातोरादेरस्योकारः स्यादप्रत्ययतप्रत्यययोः उच्चइ, उच्चति, उच्चए । वुच्चइ, बुच्चति, बुचए, बुचन्ति । पवुच्चइ ? सुब्वइ, सुवन्ति ॥ हणस्य मः ॥३२॥७१॥ हणधातोरुपधाया मकारादेशः स्यादप्रत्यये । उवहम्मइ, उवहम्मन्ति । पडिहम्मति । पडिहम्महिति, पडिहम्मिरसइ । विहम्मसि। विणिहम्मन्ति, अवहीरन्ति, अवहीरेन्ति । पहरिनइ । पहीयए । हुज्जामि॥ ॥इति भावकर्मप्रक्रिया॥ इति श्रीलोङ्कागच्छान्तर्गतलिम्बडीसंप्रदायतिलकायमानपूज्यपादश्रीगुलाबचन्द्रजित्स्वामिचरणाम्बुजचश्चरीकमुनिश्रीरत्नचन्द्रविरचितायां जैनसिद्धान्तकौमुद्यामाख्यातप्रक्रिया समाप्ता। Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy