SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सेठियाग्रन्थमाला आख्यात प्र० ग्णु जिच्चमेलिक्खं, जिच्छमाणो न संविदे"। उज्झइ, ड. ज्झन्ति । डज्मोज । डज्झिही ॥ तरस्य वा ॥३२॥४८॥ तरधातोरादिवर्जितस्य लोपो वा स्यादिजे । तिजइ । तरिजइ ॥ त्थुणधुणसुणानां वः ॥२८॥ त्युणधुणमुणधातनामुपधाया वकारादेशः स्यादकारे प्रत्यये । थुब्बड़॥ द्दवस्य दुयः ॥३२॥५७॥ अस्य धातोयादेशः स्यादप्रत्यये । दुपए। धरिसस्य धासः ॥३॥२॥५८॥ अस्य धास इत्यादेशः स्यादप्रत्यये । धासति।धुव्वए। पष्णायइ, पपणापति, पण्णायन्ति । पक्षे, गजइ, नज्जइ, इजे दीर्घः फासस्य ॥३२॥५९॥ फासधातो?ऽन्तादेशः स्यादिजे परे । फासाइजमाणो॥ बंधस्य झः ॥३।२।६९॥ बन्धधातोरुपधाया झकारादेशः स्यादप्रत्यये । यज्झइ, बज्झन्ति । भन्नइ , भण्ाइ, भण्णति । मिजइ, मिजन्ति॥ उदोपडिभ्यो मो मिणः॥३३॥६॥ उद-ओ-पडिभ्यो माधातोर्मिणादेशः स्यादिजे । उम्मिणिजइ । ओमिणिजइ। पडिमिणिज्जइ ।। Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy