SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ जेनसिद्धान्तकौमुदी (१७१) गादिभ्यो यः || ३|२| ४३॥ एभ्यः कर्मणि प्रत्ययो वा स्यात् । पक्षे इज्जप्रत्ययः ॥ गाधाहां ये || ३ |२| ५२॥ एषामीकारः स्याद्यप्रत्यये परे । उवगीयमाणो ॥ गिरहस्य घेप्पः ||३२|५४ ॥ गिण्हधातोर्घेप्पादेशः स्यादप्रत्यये । ह्रस्वविकल्पात्, घिप्पड़, वेप्पड़ । वेप्पेज ॥ हियमाणो ॥ प्रख्यात मं० अभिघट्टादियः ॥ ३२॥४४॥ अभिपूर्वघट्टधातोरियप्रत्ययः स्यादुक्तेऽर्थे । अभिघ घसादण् ||३|२२४५॥ अस्मादुक्तेऽर्थेऽप्रत्ययः स्यात् । घासति चिज्जन्ति । अवचिज्जन्ति । संचिज्जन्ति । छिज्जइ, छिज्जन्ति । छिज्जेज्ज । कादित्वात्, छिज्जिही । वोच्छिजिहिन्ति ॥ जिणान्मः प्रवर्त्तनायाम् ||३|२|५६ ॥ 1. वर्तनार्थे जिणघातोरम्प्रत्ययः स्यात्कर्मणि । एदिज्जयोरपयादः ॥ जिणस्य चः ॥ ३२२६७॥ जिणधातोरुपधायाश्चकारः स्यादप्रत्यये । जिचं । "कह + गा, लक्ख, धा, न्ना, हा, एते गादयः ॥ Aho! Shrutgyanam + * कथं नु जीयेतेदृक्षं ( जीयते वृक्षः) जीयमानो न संवितु ॥ (उत्त० ७-२२) ॥
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy