________________
जेनसिद्धान्तकौमुदी
(१७१)
गादिभ्यो यः || ३|२| ४३॥ एभ्यः कर्मणि प्रत्ययो वा स्यात् । पक्षे इज्जप्रत्ययः ॥ गाधाहां ये || ३ |२| ५२॥
एषामीकारः स्याद्यप्रत्यये परे । उवगीयमाणो ॥ गिरहस्य घेप्पः ||३२|५४ ॥
गिण्हधातोर्घेप्पादेशः स्यादप्रत्यये । ह्रस्वविकल्पात्, घिप्पड़, वेप्पड़ । वेप्पेज ॥
हियमाणो ॥
प्रख्यात मं०
अभिघट्टादियः ॥ ३२॥४४॥ अभिपूर्वघट्टधातोरियप्रत्ययः स्यादुक्तेऽर्थे । अभिघ
घसादण् ||३|२२४५॥ अस्मादुक्तेऽर्थेऽप्रत्ययः स्यात् । घासति चिज्जन्ति । अवचिज्जन्ति । संचिज्जन्ति । छिज्जइ, छिज्जन्ति । छिज्जेज्ज । कादित्वात्, छिज्जिही । वोच्छिजिहिन्ति ॥
जिणान्मः प्रवर्त्तनायाम् ||३|२|५६ ॥
1. वर्तनार्थे जिणघातोरम्प्रत्ययः स्यात्कर्मणि । एदिज्जयोरपयादः ॥
जिणस्य चः ॥ ३२२६७॥ जिणधातोरुपधायाश्चकारः स्यादप्रत्यये । जिचं । "कह
+ गा, लक्ख, धा, न्ना, हा, एते गादयः ॥
Aho! Shrutgyanam
+
* कथं नु जीयेतेदृक्षं ( जीयते वृक्षः) जीयमानो न संवितु ॥ (उत्त० ७-२२) ॥