________________
सेठियाग्रन्थमाला
(२७०)
याख्यात..
करस्य वा ॥३॥२॥५०॥ करघातोरिकारोऽन्तादेशो वा स्यादति परे ।
करहरदिसानामीरादेः स्वरस्य ॥३२॥५१॥ एषामादेः स्वरस्येकारो वा स्यादति परे ।।। इः कत्त-गिण्ह-डह-दह-वहानामति ॥३३४६॥ एषामिकारोऽन्तादेशः स्यादति परे । किचर, किचन्ति॥
कराद्वा ॥३१॥४२॥ करधातोः कर्मणि विकल्पेनाप्रत्ययः स्यात्यादौ । किज़इ, कन्जइ, कजति । कीरइ । किजन्ति, कनन्ति , कीरन्ति । कीरए । किजउ । कजिस्सइ । धिकारिजइ । किजन्तु । आहिजइ,आहिजन्ति, आघविजन्ति ॥ उपधाया इत्यधिकृत्य,
विखवस्य पोऽडयोः ॥३॥६५॥ अस्योपधायाः पकारः स्यादति प्रत्यये उप्रत्यये च। खिप्पइ । खिप्पर॥
खान्नादुहोभ्य इज्जस्य ॥३।२।५५।। एभ्यः परस्येजप्रत्ययस्यादेर्लोपः स्यात् । खजइ ।
गमंदिानामति द्विः ॥३२॥६६॥ एषामुपधाया द्वित्वं स्यादप्रत्यये । अधिगम्मइ ।।
* गम क्विव, चंकम, वाण, जिण, मुंज, डह, त्थुण, दह, दिस, धम, धुग, बंध, भग, भज, भुंज, मुंच, रंभ, रंभ, लंभ, लिंप, तुंप, लोक, वह, सिंच, मुग, हण, हरा, पले गमादयः ।।
Aho! Shrutgyanam