________________
जैनसिद्धान्तकौमुदी
(१६९)
पाण्यात प्र०
विउसस्य द्विः सस्य ॥३॥१११८४॥ विउसशब्दस्य सकारस्य हित्वं स्यादायप्रत्यये परे। वि. उस्सन्ति ।।
धुत्तादारः ॥३१॥१८५॥ धुत्तशब्दादुक्तेऽर्थे आरप्रत्ययः स्यात् । धुत्तारसि ॥
॥ इति नामधातुप्रकरणम् ॥
अथ भावकर्मप्रक्रिया ॥
भावकर्मणोरिजः ॥३३॥४०॥ भावकर्मवाचकत्यादिप्रत्यये परे धातोरिजप्रत्ययः स्यात् । वि+अंजजिजइ । अच्चिन्नइ ।। किणादीनामादिरहितानामिज्जे लोपः ॥३॥४६॥
क्षिणादिगणपठितानामादिवर्जिताना लोप: स्यादिजप्रत्यये भावकम्र्मणोः ॥
कत्तादिभ्योऽत् ॥३॥२॥४१॥ कत्तादिगणपठितेभ्यो धातुभ्यो भावे कर्मणि चात्प्रत्ययः
स्यात् ॥
* किण, फर, प-कर,चिण, छिन्द, पग-जिण, भिंद, मर एते किणादयः ॥
x कत्त, कर, विखव, अधि-गम, गिराह, घस, चकम, च्छण, जिण, मुंज, डह, त्युण, सं-दिस, दव, दह, धरिन, धुण, नस्ल, पूर, बंध, भण, भन, मुंज, मुंच, रंभ, रंभ, लिंग, लुंप, लोक, बच्च, वह, सिंच. मुण, हण, हर, हस, एते कत्तादयः ॥
Aho ! Shrutgyanam