________________
सेठियाग्रन्थमाला
(१६८)
प्राख्यात प्र०
स्यात् । धवलइ । झलहलइ । कहकहति, कहकहन्ति । आयप्रत्ययान्तानां केषाश्चित्करादित्वादेप्रत्यये, टिट्टियावेइ । संडवेन्ति । तणुएन्ति । थक्कारेन्ति ॥
पंसुलादिभ्यष्टिमन्तार्थयोश्च ॥४।४।११०॥
एभ्यः परस्य मन्तप्रत्ययार्थकप्रत्ययस्य टेश्च लोपश्चकारादायस्य लोपः।पंसुलं करोति-पंसेइ ॥
पवित्तस्य न्ते ॥४॥४॥२०॥ अस्य यगागमः स्यात् न्तप्रत्यये परे । पवित्तयन्तो ।।
ममान्न ॥४।४।११२॥ अस्मात्परस्पायप्रत्ययस्य लोपोनस्यात्। ममायए, ममायन्ति ।
मिसिमिसेर्माणे दीर्घश्च ॥४॥॥२१॥ अस्य माणप्रत्यये परे दीर्घोऽन्तादेशश्चकाराद् यगागमो वा स्यात् । मिसिमिसीयमाणो, मिसिमिसेमाणो, मिसिमिसिमाणो॥
उपमानादाचारे ॥३।१।१८२॥ उपमानवाचकान्नान प्राचारेऽर्थे आयप्रत्यय: स्यात् । विजायन्ति ।
आये विज्जोर्विजुयो वा ॥३।१।१८३॥ विजुशब्दस्यायप्रत्यये परे विजुय इत्यादेशो वा स्यात् । बिजुयायन्ति॥
Aho ! Shrutgyanam