________________
जैन सिद्धान्तकौमुदी
( १६७ )
प्रख्यात प्र
द्विरुक्तस्यादेवृद्धिः || ३|१|१७८॥ तस्मिन द्विरुक्तस्यादिस्वरस्य वृद्धिः स्यात् ॥ लवस्य पा बहुलम् ||३|१|१७६ ॥ तस्य पो बहुलं स्यात् । लालप्पमाणो । खोखुमाणो । जायाई ॥
नव चकमः ||३|१|१८०॥
उस इत्यादेशः स्यात् । चकमन्तो । कम्ममाणो | कमिया चक्रम्येत्यर्थः ॥
॥ इति क्रियासमभिहारप्रक्रिया ||
अथ नामधातुप्रकरणम् ॥ आयस्तत्करोति ||३|१|१८१ ॥
द्वितीयान्तासानः करोतीत्यर्थे आयप्रत्ययः स्यात् ॥
आयान्ताश्च ॥ १।१।१५।।
आयादिप्रत्ययान्ता धातुसंज्ञाः स्युः । अत्ताणं उत्सुर्य करेति = उस्सुयायति ॥
अस्सुयान्माण आयस्य ||४|४|१०८॥
उस्सुयशब्दात्परस्यायप्रत्ययस्य लोपः स्यान्माणप्रत्यये । वस्तुयमाणो ॥
अनुकरणधवलादिभ्यश्च ॥४|४|१०६ ॥
अनुकरणशब्दाद्भवलादिभ्यश्च परस्यायप्रत्ययस्य लोपः
* धवल, झलहल, तंडव, तर, दीह, पंसुल, पवित्त, पीरा, मइल, वि-अंग, विउत, सिटिल, एते धवलादयः ॥
Aho! Shrutgyanam