________________
सेठियाग्रन्थमाला
पाख्यात प्र०
वड्ढस्य धो णमाणयोश्च ॥३॥२॥३६॥ अस्योपधाया धकारो वा स्यात् गामाणयोः परयोश्चात्प्रेरणायाम् । बद्धावेइ, वद्वावन्ति, बद्धाविन्ति, बद्धावेन्ति । बद्धावेहि । अणुप्पवेसेइ । अभिनिवेसए । णिवेसइ, णिवेसन्ति । निवेसेइ, निवेसयन्ति । उपधाया इत्यधिकृत्य,
बयस्य वः ॥३२॥३२॥ व्वयधातोरुपधाया वकारादेशः स्यात्प्रेरणायाम् । पञ्यावेइ । फव्वावेज । सारयति, सारयन्ति ।।
औ च सुज्झस्य सोहः ॥३२॥१३॥ प्रेरणार्थे इप्रत्यये च सुज्झधातोः सोहादेश: स्यात् । सोहेइ । विसाहेइ । विलोहेमि। दिसोहिज, विसाहेज, विसोहेजा, विमोहए। आसासेइ, आसासन्ति ।
आज्ञायामातः स्मसात्सर्डिस् ॥३२॥३०॥
आज्ञायामाकारात्परस्य समधातोः सिप्रत्ययस्य डिसादेशः स्यात् । अस्सासि, आसासि ॥
॥ इति प्रेरणाप्रत्ययान्तप्रक्रिया ॥ अथ क्रियासमभिहारप्रक्रिया ॥ व्यञ्जनादेर्द्विः क्रियासमभिहारे ॥३।१११७६॥
व्यञ्जनादिकस्य धातोः क्रियायाः पौनःपुन्येऽतिशये या धोत्ये उपधाया द्वित्वं स्यात् ।।
आदेः सस्वरस्य ॥३।१।१७७॥ उक्तार्थे धातोः सस्वरस्थादेयंजनस्य द्वित्वं स्यात् ॥
Aho ! Shrutgyanam