________________
जैनसिद्धान्तकौमुदी
(१६५)
पाख्यात प्र०
एन्तहिष्विडजेः ॥३॥२॥१५॥ ए-न्त-हिप्रत्ययेषु परेषु डजिप्रत्ययस्यादेरिकारः स्यात् । पिजे । पिज्जाहि । फोडेन्ति । बीहावे ॥
बीहस्येज भेसः सावस्य ॥३२॥१६॥ प्रेरणायामावसहितस्य थीहधातो सादेशः स्यादिज्जप्रत्यये। भेसेज्जा । योहेइ, बोहेन्ति । बोहेहि । पडियोहेइ, पडिपोहइजा॥
भमाड्डः ॥३॥२॥३७॥ भमधातोः परस्यावस्योपधाया डः स्यात् । भमाडे । भमाडेसु ॥
भुंजस्य भोयो वा ॥३२॥१७॥ प्रेरणायामर्थे भुंजधातो यादेशो वा स्यात् ।भोयावेह। भुंजावेइ । भोयावेजा, भोयए ।
पान्मुंचात्स्सस्य खड् ॥३२॥१८॥ पकारोपसर्गात्परस्मान्मुञ्चधातोः परस्य स्सस्य खड स्यात्प्रेरणायाम् । पमुक्खसि ॥
रज्जस्यते च रंजः ॥३२॥२०॥ रनधातो रंजादेशः स्यादिते परे चात्प्रेरणायाम् । रंजयन्ति ।
रहस्य वः ॥३२॥३८॥ रहयातोरुपधाया वकारादेशः स्यात्प्रेरणायाम् । रोवावेइ। ववरोवेइ, ववरोवेति, ववरोवेन्ति । ववरोवेमो । ववरोवेजा। ववरोवेह । लूसयति ।।
Aho ! Shrutgyanam