________________
• सेठियाग्रन्थमाला
( १६४ )
याम् । सन्नाहेइ, सण्णा हेड, सण्णाहेन्ति ॥ नस्से दीर्घात् ॥ १।२।२९ ॥
भाख्यात प्र०
नरसधातुसम्बन्धिनो दीर्घात्परस्य संयुक्तस्यादेर्लोपः स्यात् । नासिज्जा । पणासेइ । उवाइणावेइ, उवाइणावेति ॥ न्हो ण आवस्य ||३|२|३३॥
न्हाधातोः परस्यावस्योपधाया णकारो वा स्यात् । पहा as, पहाणेन्ति, पहावेन्ति । पहाणेह ॥
पज्जस्य पयः || ३|२|१०|
पज्जधातोः पयादेशः प्रेरणायामर्थे । उप्पाएइ, उप्पा एन्ति । उप्पाएजा । विवाएमि । पाडेइ । पाडेसि ॥ उपसर्गात्पस्य तः ||३|२|३४||
उपसर्गात्परस्य पडधातोरुपधायास्तकारादेशः स्यात्प्रेरणायाम् । अश्वाइज्ज ॥
नेवी ||३२|३५||
नैः परस्य पडधातोरुपधायास्तकारादेशो वा स्यात्प्रेरणायाम् । निवायए, निवायएजर, निवातएज्जा ॥
पान्न || ३ |२| ३६ ॥ पकारोपसर्गात्परस्य पडधातोरुपधायास्तकारादेशो न स्यात् । पवाडे, पडियायन्ति ॥
पो डजिः || ३|२| १४ ॥
पाधातोर्डजिप्रत्ययो वा स्यात्प्रेरणायाम | पवेद, पज्जेन्ति पियावए, इत्यादि ॥
Aho! Shrutgyanam