SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (१६१) प्राख्यात प्र० निहरेइ, नीहरति । पडिसाहरति । पञ्चुरिस्सामि। परिहरेइ । विहरइ, विहरेइ । विहरिज्जामि ॥ ॥ इति वैकल्पिकैकारविकरणाश्चादिस्तृतीयगणः ॥ अथ प्रेरणाप्रत्ययान्तप्रक्रिया॥ प्रेरणायामावः ॥३।२।१॥ धातुभ्यः स्वार्थप्रयोजकव्यापाररूपप्रेरणार्थे प्रावप्रत्ययः स्यात्त्यादिप्रत्यये परे । अंडावेइ । अज्झावेइ ।। अहेरेरावन्तावयः ॥३॥२॥२३॥ अहेरुपसर्गात्परस्येधातोरयादेशः स्यात् न्तिपरकाचप्रत्यये । अज्मयाविन्ति ॥ पाकडात्सर्वस्य ॥४|४|१०७॥ पपूर्वकात्कडधातोः परस्यावप्रत्ययस्य सर्वस्य लोपः स्यात्। पयडेमि । पयडसु॥ आवश्च करादिभ्यः ॥३३॥३॥ करादिधातुभ्यः प्रेरणायामावप्रत्ययश्चकारादादिस्वरस्य वृद्धिः पर्यायेण स्यात् ॥ करगलोजलपज्जलविहडानामावे वा ॥४॥ . एषामादिस्वरस्य वृद्धि, स्यादावप्रत्यये ॥ * कर, गल, उ-जल, प-जल, भम, वम, परि-वस, वि-हड, एतेफगदमः ॥ . Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy