________________
जैनसिद्धान्तकौमुदी
(१६१)
प्राख्यात प्र०
निहरेइ, नीहरति । पडिसाहरति । पञ्चुरिस्सामि। परिहरेइ । विहरइ, विहरेइ । विहरिज्जामि ॥
॥ इति वैकल्पिकैकारविकरणाश्चादिस्तृतीयगणः ॥
अथ प्रेरणाप्रत्ययान्तप्रक्रिया॥
प्रेरणायामावः ॥३।२।१॥ धातुभ्यः स्वार्थप्रयोजकव्यापाररूपप्रेरणार्थे प्रावप्रत्ययः स्यात्त्यादिप्रत्यये परे । अंडावेइ । अज्झावेइ ।।
अहेरेरावन्तावयः ॥३॥२॥२३॥ अहेरुपसर्गात्परस्येधातोरयादेशः स्यात् न्तिपरकाचप्रत्यये । अज्मयाविन्ति ॥
पाकडात्सर्वस्य ॥४|४|१०७॥ पपूर्वकात्कडधातोः परस्यावप्रत्ययस्य सर्वस्य लोपः स्यात्। पयडेमि । पयडसु॥
आवश्च करादिभ्यः ॥३३॥३॥ करादिधातुभ्यः प्रेरणायामावप्रत्ययश्चकारादादिस्वरस्य वृद्धिः पर्यायेण स्यात् ॥
करगलोजलपज्जलविहडानामावे वा ॥४॥ . एषामादिस्वरस्य वृद्धि, स्यादावप्रत्यये ॥
* कर, गल, उ-जल, प-जल, भम, वम, परि-वस, वि-हड, एतेफगदमः ॥ .
Aho ! Shrutgyanam