________________
सेठियाग्रन्थमाला
(१६०)
प्रारूपात प्र.
वदादासीः ॥११॥४७॥ वदधातोरासीप्रत्ययः स्याद्भतेऽर्थे । वदासी, वयासी। वेद वेदने । वेहेइ, वेदेति, वेयइ, वेएइ, वेदद्यन्ति, वेदेन्ति, वेयन्ति । सब निझरणेगर्भविमोचने च । सवइ । अभिणिस्मरइ, अभिणिलवेन्ति ॥ आपाभ्यां सबस्य हो निझरणे वा ॥३१॥१७॥
आभ्यां परस्य सवधातो हादेशो वा स्यात्त्यादौ परेनिज्झरणेऽर्थे । अण्हाति । ऊसवेइ । उत्सवेह । ऊसवेह । पमवइ । पसवन्ति । पसवामि । पजोसवेइ । साह कथने साधने सहगमने शासने च । साहेइ, साहइ, साहति, साहयति, साहयइ । साहे, साहए, साहिजा, साहिजासि। साहिस्।
साहहंदाभ्यां डिस् ॥३१॥१५॥ आज्ञायां साहहंधात्त्वोः परस्य सिप्रत्ययस्य डिसादेशः स्यात् । पसाहि । सुण श्रवणे । सुणेइ, सुणेति, सुणइ, मुणन्ति । सुणेमि । नमादित्वात्, सुणिमो। सुणेहि, सुगणेह, सुणह ॥
सुणस्य सोच्छिः ॥३।१११६२॥ मुणधातोः स्सप्रत्ययसहितस्य सोच्छि इत्यादेशो वा स्थात्। सोच्छिइ । सुस्सामो । हर हरणे । हराहि । हरेजा । अवहरइ । अवरंसु । आहरेइ । आहरेमि, आहारेमि। आहारिजा । आहारे । उद्धरेमि । नमादित्वात, दरिमो । उदाहरे, उयाहरे । उदाहरिस्सामि । णिहरइ,
Aho ! Shrutgyanam