________________
जैन सिद्धा कौमुदी
(१५९)
प्रख्यात प्र०
ओतस्ति च ॥ १|४|१४५॥
अतः परस्य रुहातोरुपधाया भकारः स्यात्ताप्रत्यये चातिप्रत्यये । पचोरुभइ, पचोरुहेड, पचोरुह, पचोरुहन्ति ।
स वर्त्तने ॥
तस्य टो वा वत्तस्य || ३|१|१७० ॥
वत्तस्य तस्य हो वा स्यात् । वहइ, वत्तेइ, वत्तेति, वर्त्तति, वहन्ति । वत्तेह। वहिस्सति । वत्तइस्सामि, वत्तिहामि । वहिंसु । उवढे, उवते । उव्वद्वेज | उच्चहिस्सन्ति । उच्चहिंसु । उववदृड् ॥
उपसर्गाद्वस्य यः ||३|१|१७१ ॥
उपसर्गात्परस्य वत्तधातोर्वस्य यो वा स्यात् । अणुपरि यह । अणुपरिहिजा । अणुपरियहिस्सह । नियहन्ति । तुग्रहइ, तुयहेइ, तुयहन्ति, तुग्रहन्ति । तुयामो । तुयहेज्ज, तुग्रहेजा । तुयहेह । तुयहिस्सामा । पयहेइ । पवत्तइ । पयहन्ति । पयहिंसु । पडिणियत्तइ, पडिणियत्तन्ति ॥
आतस्तेंसुणेषूस् ||३|१|१७३॥
कारोपसर्गात्परस्य वत्तधातोर्वस्योसादेशः स्यात् तइंसु-णप्रत्ययेषु । समाउहिंसु । वद व्यक्तायां घाचि । वदह, वदति, वय, वयति, वदेइ वएइ, वयन्ति । वदसि, वयमि । वयामि, क्यामी । वदे, वए, वइज्ज, वएज्जा । वयाहि, वदह, यह । वदिहित, वदिहिन्ति, वदेहिन्ति, वदिस्सन्ति, रसन्ति । वइरसामी ॥
Aho! Shrutgyanam