________________
सठियाग्रन्थमाला
(१५८)
प्रख्यात प्र०
मुंचस्य तिन्तिमिच्छिखणत्तुंतूणेषु ॥१॥३॥३१॥ मुंचधातोरुकारस्य वृद्धि, स्यादेषु परेषु॥ ___ मुंचस्य येऽनुस्वारस्य ॥४।४।१०५॥
अस्य धातोरनुस्वारस्य लोपः स्याद्यकारे परे। मुयइ, मोएइ, मुयति, मोएन्ति, मोयन्ति,मुंचन्ति । मुंचामि, मोएमि। मुंच, मुघ, कुणादित्वात्, मुंचसु मुयह ।।
मुंचसुणाभ्यां च्छिट् तौ ॥३॥१॥१९॥
आभ्यां भविष्यदर्थे च्छिट्प्रत्ययः स्यात् तौ परे । हिस्सयोरपवादः । मोच्छिइ । रज्ज़ रागे । रजइ ॥
उमिज्जयोर्जयोर्यः॥३॥२॥२२॥ अस्य धातोर्जकारयोर्यकारः स्यादिज्जप्रत्यये परे उमिप्रस्पये च । रइज, रएन्ज । रुह प्रादुर्भावे ॥
आतो रहस्य भस्तौ ॥१॥४॥१४४॥ आतः परस्य रूहधातोरुपधाया भकारो वा स्यात्तीपरे॥
आतो रुहस्य तित्ताकेषु ॥१॥३॥३२॥ प्रातः परस्य रुहधातोस्कारस्य वृद्धिा ति-ता-कागयेषु । आरुभेइ, आरुभइ। पारोहइ, आम्हेइ, आम्हइ ।।
दोरुहस्योतो दीर्घः ॥१।३।१००॥ दोरुपसर्गात्परस्य महधातोस्कारस्य दीर्घा वा स्यात् । दुरूहइ, दुकहइ, दुरूहेइ, दुम्हेइ, दुरुहन्ति, दुन्नि । दुरशामिन, पामि । दुरूहेह, दुहेत ॥... .
Aho ! Shrutgyanam