________________
जैन सिद्धान्तकौमुदी
(१५५)
अाख्यात प्र०
नेमस्य तिन्तित्तासु ॥१॥३॥१३॥ ने: परस्य जमधातोर्यच्छादेशः स्यात् ति-न्ति-त्ताप्रत्ययेषु परेषु । णियच्छइ, णियच्छन्ति । जय जिण जये। जयइ, जयति । जिणे । जिणेहि, जिणाहि । अयादित्वात् , जइत्था । पराइणइ । कुणादित्वात्, विजयसु । जर वयोहानौ । जरेइ॥
नर्जराद्वा ॥३॥१॥१६॥ निपूर्वकजरधातोः परस्येसुप्रत्ययस्यादेरेकारो वा । निजरिसु, निजरेंसु । ट्टा गतिनिवृत्तौ । टाइ । अन्टेइ, अमुटेन्ति । अन्टेमि, अभट्ठामो॥
दृश्व ॥१॥३६८॥ द्वाधातोहस्वोऽन्तादेशो वा स्यात् । अहिहाइ, अहिलेइ ।।
एतष्ठः ॥३॥१२क्षा छाधातोः परस्यैप्रत्ययस्येडागमो वा स्यात् । अहिहिए, अहिटए । तव सन्तापे । तवेइ, तबइ, तन्ति , तवन्ति । तवइस्सन्ति । अायावयन्ति । प्रायाविजा। आयावेरि। छंस नाशने । धंसह ॥
अभेद्धंसस्यजे ॥१२॥२६॥ भभेः परस्य द्धंसधातोरादेर्लोप: स्यादिज्जे परे। समभिः धंसेजा। धा धारणे पोषण च। धकारमय हकार, निहे।
अपरेति धि ॥१३॥ अपेरेकारोऽन्तादेशः स्यादेविकरमसहिततिप्रत्ययान्त
Aho ! Shrutgyanam