SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्तकौमुदी (१५५) अाख्यात प्र० नेमस्य तिन्तित्तासु ॥१॥३॥१३॥ ने: परस्य जमधातोर्यच्छादेशः स्यात् ति-न्ति-त्ताप्रत्ययेषु परेषु । णियच्छइ, णियच्छन्ति । जय जिण जये। जयइ, जयति । जिणे । जिणेहि, जिणाहि । अयादित्वात् , जइत्था । पराइणइ । कुणादित्वात्, विजयसु । जर वयोहानौ । जरेइ॥ नर्जराद्वा ॥३॥१॥१६॥ निपूर्वकजरधातोः परस्येसुप्रत्ययस्यादेरेकारो वा । निजरिसु, निजरेंसु । ट्टा गतिनिवृत्तौ । टाइ । अन्टेइ, अमुटेन्ति । अन्टेमि, अभट्ठामो॥ दृश्व ॥१॥३६८॥ द्वाधातोहस्वोऽन्तादेशो वा स्यात् । अहिहाइ, अहिलेइ ।। एतष्ठः ॥३॥१२क्षा छाधातोः परस्यैप्रत्ययस्येडागमो वा स्यात् । अहिहिए, अहिटए । तव सन्तापे । तवेइ, तबइ, तन्ति , तवन्ति । तवइस्सन्ति । अायावयन्ति । प्रायाविजा। आयावेरि। छंस नाशने । धंसह ॥ अभेद्धंसस्यजे ॥१२॥२६॥ भभेः परस्य द्धंसधातोरादेर्लोप: स्यादिज्जे परे। समभिः धंसेजा। धा धारणे पोषण च। धकारमय हकार, निहे। अपरेति धि ॥१३॥ अपेरेकारोऽन्तादेशः स्यादेविकरमसहिततिप्रत्ययान्त Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy