________________
सेठियाग्रन्थमाला
श्राधातौ परे । पडिपेहेइ ॥
( १५६ )
श्राख्यात प्र०
एतिणेषु समो धो ह्रस्वः॥ ३ | १|१६५ ॥
समः परस्य धाधातोराकारस्य ह्रस्वो वा स्याद् ए-ति-स्प्रत्ययेषु परेषु । पडिसंघए । पडिसंघाएजा || परेर्धस्तेः ||३|१|२४||
परिपूर्वकधाधातोः परस्य तिप्रत्ययस्येडागमः स्यात् । एवि करणे, परिहे। विकरणाभावे इटि, परिहिइ । परिहिस्सा मि, विहिस्सामो | संधेज्जा ॥
समो धस्तेः ॥४|४|१४४ ॥
समः परस्माद्धातोर्विहितस्य तिप्रत्ययस्य याडागमो वा स्यात् । संघयाति, संघति । "हा पिणो संघति पाव" । एकिकरणे ह्रस्वे, संधिस्सामि । धोव शुद्धौ ॥
धोवस्य यः ||१|४|१४३॥
धोवधातोर्वकारस्य यकारो वा स्याद् अ-तिन्त इञ्ज-णप्रत्ययेषु परेषु । धोयइ, धोवेइ, धोवइ, धोवति । धोवेसि ॥ एति धोवस्य || ३|१|१६६॥
धोधातोरोकारस्य ह्रस्वः स्यादेप्रत्यये परे । धुवे, धावेजा, धोएजा । पहोइज्ज, पोएज । न्नव ज्ञापने ॥ आतो नवस्य नित्यम् || १ | २|२८||
आकारात्परस्य नवधातोरादेर्लोपो नित्यम् । संयुक्ते हस्वस्यापवादः | आणवेड, आणवड । गिलादित्वात आण
हसं (संध्या) पापघनन (सू० १-१४ २१ )
Aho! Shrutgyanam
७