________________
सेठियाग्रन्थमाला
श्राख्यांत प्र०
पंचलजंभाभ्यामायः स्वार्थे ॥३३१११६४॥
पकारोपसर्गपूर्वकचलधातोर्जभवातोश्चायप्रत्ययः स्यात् स्वार्थ । पयलायंन्ति । पयलाएन्ज । चिट्ठ गतिनिवृत्तौ । चिटइ, चिठेइ, चिट्ठन्ति । चिट्ठामो। चिठेह, चिट्ठह । अणुचिट्ठइ । उवचिठ्ठइ । पडिचिट्ठइ ॥
समश्चिट्ठस्य खः ॥१४।१४२॥ संपूर्वकस्य चिट्ठधातोरुपवायाः खकारो वा स्यादेतिमाणप्रत्ययेषु परेषु। संचिक्खइ । संचिठेइ, संचिटइ। संचिक्खे। च्छिन्द छेदने ।
अणोणतिन्तित्तात्तुंतारेग्वेदः ॥४।४।१०३॥ च्छिन्दभिन्दयोरिन्दस्यैद इत्यादेशो वा स्याद् अ-ण-ऊणति-न्ति-त्ता-त्तुं-तारप्रत्ययेषु परेषु । छेदेइ, छिन्दइ । छिन्दए। छेदिन्ति । छिन्दे, छिन्देजा, छिन्दिज्ज । छिन्द, बिन्दाहि ।। आतश्च्छिन्दभिन्दयोरिन्दस्यायि ॥४।४।१०१॥
आपूर्घकयोरनयोरिन्दस्य लोपः स्यादेप्रत्यये परे। अच्छे । "अप्पेगे पायमन्भे अप्पेगे पायमच्छे"उच्छिन्दसु॥
समुदो हिन्तौ च ॥४।४।१०२॥ समुदः परयोरनयोरिन्दस्य लोपः स्यात् हिन्तिपरे चकारों देपरे । समुच्छे । समुच्छिहिन्ति । जम निवृत्तौ । उज्जमन्ति ॥
____* अप्येकः पादमाभिन्द्यात् अपरोकः पादमाच्छिन्द्यात् ॥ अाया।
Aho! Shrutgyanam