SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ जैनसिद्धान्तकौमुदी (१५३) प्राख्यात प्र० तस्सप्रत्यये परे। उन्निक्खिस्सामि। निक्खिविस्सामि । खुभ संघलने ॥ खुभस्य तौ ॥३॥१७७॥ खुभधातोरुपधाया द्वित्वं स्यात्तौ परे । खुम्भइ । खुभएज्जा । गिण्ह ग्रहणे ॥ गिण्हस्य स्वार्थे ॥१॥३॥३०॥ गिण्हयातोरिकारस्य वृद्धिर्वा स्यात् स्वार्थे त्यादौ परे । गेपदाइ, गिण्इ, गेण्हेइ, गिण्हेइ, गेण्हन्ति, गिण्हन्ति । गिपहामि, गेण्डामो, गिहामो। गिण्हे, गिण्हिज, गेण्हेज, गेण्हेजा। गिण्ह, गिण्हाहि ॥ गिण्हस्य सस्सस्य केवलस्य घेच्छस्तरिट्र॥३।१११६१॥ स्स्प्रत्ययसहितस्य गिराधातोः केवलस्य वेच्छादेशः स्यात्तेरिडागमः स्यात् । वेच्छिइ । केवलस्य किम् ? अभिगिहिस्सामि ॥ घेच्छान्मेरीस् वा ॥३।१।१६३॥ बेच्छात्परस्य मिप्रत्ययस्येसादेशो वा स्यात् । वेच्छी, घिच्छामि, वेच्छामि ॥ घेच्छदाहबोच्छेभ्यश्च ॥४४७६॥ एभ्यः परस्य मेरन्त्यलोपो वा स्यात् । धेच्छं । गिल उद्गिरणे । उग्गिरेइ । अणुगिलन्ति । चल मचलने।चलइ, चलन्ति, चलेन्ति । Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy