________________
जैनसिद्धान्तकौमुदी
(१५३)
प्राख्यात प्र०
तस्सप्रत्यये परे। उन्निक्खिस्सामि। निक्खिविस्सामि । खुभ संघलने ॥
खुभस्य तौ ॥३॥१७७॥ खुभधातोरुपधाया द्वित्वं स्यात्तौ परे । खुम्भइ । खुभएज्जा । गिण्ह ग्रहणे ॥
गिण्हस्य स्वार्थे ॥१॥३॥३०॥ गिण्हयातोरिकारस्य वृद्धिर्वा स्यात् स्वार्थे त्यादौ परे । गेपदाइ, गिण्इ, गेण्हेइ, गिण्हेइ, गेण्हन्ति, गिण्हन्ति । गिपहामि, गेण्डामो, गिहामो। गिण्हे, गिण्हिज, गेण्हेज, गेण्हेजा। गिण्ह, गिण्हाहि ॥ गिण्हस्य सस्सस्य केवलस्य घेच्छस्तरिट्र॥३।१११६१॥
स्स्प्रत्ययसहितस्य गिराधातोः केवलस्य वेच्छादेशः स्यात्तेरिडागमः स्यात् । वेच्छिइ । केवलस्य किम् ? अभिगिहिस्सामि ॥
घेच्छान्मेरीस् वा ॥३।१।१६३॥ बेच्छात्परस्य मिप्रत्ययस्येसादेशो वा स्यात् । वेच्छी, घिच्छामि, वेच्छामि ॥
घेच्छदाहबोच्छेभ्यश्च ॥४४७६॥ एभ्यः परस्य मेरन्त्यलोपो वा स्यात् । धेच्छं । गिल उद्गिरणे । उग्गिरेइ । अणुगिलन्ति । चल मचलने।चलइ, चलन्ति, चलेन्ति ।
Aho! Shrutgyanam