________________
सेठियारन्थमाला
(१५२)
प्राख्यात ५०
परे । आउस्सति, पाउसइ । कप्प छैदने सामर्थ्य उत्पादने घ । कप्पड़, कप्पेइ, कप्पेन्ति । पकप्पिन्ति । पकप्पयामो । कह कथने । कहेइ, कहन्ति ॥
कहस्य हौ ॥४॥४॥३०॥ कहयातोर्यगागमो वा स्यात् हौ परे । कहय । कुणादित्वात् , कहसु, कहाहि, । परिकहेइ, परिकहे न्ति । किण ऋयणे । किणेइ । जाणादित्वात् । किणाइ । किणे॥
वेः किण इणस्य यैहयोः ॥४॥४९॥ वेरुपसर्गात्परस्मिन् किणघाताविमासमुदायस्य लोपो वा स्याद् यप्रत्यये एकारविकरणसहितहप्रत्यये च परे । विकेट । क्खा कथने । खाइ । संयुक्त हस्वः , खन्ति । अन्मक्खाइ ।
आतः क्खो घवो वा ॥३११५४॥ आकारोपसर्गात्परस्य क्खाधातोर्घवादेशो वा स्यात् । आघवेइ । आधवेज ॥
आघं भूते ॥३१॥१५७॥ आपूर्वकक्खाधातो तेऽर्थे आघमिति निपात्यते । प्राधं । पञ्चक्खाइ, पचक्खन्ति । पञ्चक्खाएमि, पञ्चक्खामि ॥
इतेज्जयोराहः ॥३॥१११५८॥ प्रातः परस्य क्वाधातोराहादेशः स्याद् इत-इज्जप्रत्यययोः परयोः । विआहिज्ज । क्खिव प्रेरणे ॥
उन्नेः विखवस्य वेः स्से ॥४।४।१००॥ उत्निपूर्वक क्खिवधातोरिकारसहितस्य वस्य लोपः स्या.
Aho ! Shrutgyanam