________________
सिद्धान्तकौमुदी
( १५१ )
प्राख्यति प्र०
अवाद्यः ॥ ३|१|१४८ ॥ rareर्गात्रस्येव खधातोरादेर्यकारादेशो वा स्यात् । अवयक्ar | पक्षे परस्वरलोपे, अवक्खड़, अवयक्खन्ति । वयक्खह, अवक्खह । अवपेक्खइ । अ
वक्खसि । वपेक्खह | उहइ | उवेहे । णिरिक्खड ॥
पात्खस्य छः || ३|१|१५०॥
पोपसर्गात्परस्येव खधातोः स्वस्य छो वा स्यात् । हस्वविकल्पे, पिच्छइ, पेच्छइ, पेहेइ, पेहेति, पेहड़, पेहति, पेच्छन्ति । पिच्छसि । पेच्छामि । नमादित्वात् । पेच्छिमो । पेहे ॥
आज्ञायां पेहे हस्य हौ || ३|१|१५२ ॥
आज्ञार्थे पपूर्वकस्येहस्य हस्य लोपः स्यात् हौ परे । पेहि, पिच्छेह | पडियाइक्खेइ । पच्चुवेक्खेइ । पच्चुवेकखइ । पच्चुवेक्खह | परिक्खेइ | परिक्खए। संपेहेइ | संपेहइ । संपेहति । संपेहेसि | संपेहेमि । ईर प्रेरणे। ईरह । ईरन्ति । उदीरन्ति । उदीरेन्ति ॥
उदीरखेदसोभेभ्य इंसोरेदितः || ३|१|१६७॥ एभ्यो धातुभ्यः परस्सुप्रत्ययस्येकारस्यैकारः स्यात् । उदीरंसु । “उपधायाः" इत्यधिकारे
पादीरस्य द्विस्तिकणेषु ||३|१|६४ || पकारोपसर्गात्परस्येरधातोरुपधाया द्वित्वं स्यात्ति-क-ण
प्रत्ययेषु परेषु । परिपिल्लइ । उस निन्दायाम् । आत उसस्य तौवा ||३|११८४ ॥ याकारोपसर्गात्परस्योसधातोरुपधाया द्वित्वं वा स्यात्ती
Aho! Shrutgyanam