SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ খাল্পমালা प्राख्यात प्र० धादीनां धभयोर्हः ॥१॥४॥१४॥ एषां धातनामनादिभूतासंयुक्तावयवयोर्धकारभकारयोहंकारादेशो वा स्यात् । पहारेजा ॥ एति समुदो धारस्य ॥१३॥६६॥ समुदः परस्य धारधातोराकारस्य ह्रस्वः स्यादे प्रत्यये परे। समुधरे। संपहारिंसु । धुक्ख उद्दीपने ॥ धुक्खस्य कः ॥१॥४॥१४०॥ धुक्खधातोरुपधायाः को वास्यात्। संधुकेइ, संधुक्खेइ, संधुक्खोति । पार कर्मसमाप्तौ । पारेइ, पारेति, पारेन्ति । बु व्यक्तायां वाचि ॥ बोस्तिन्त्योराहः ॥३।१।१४१॥ बुधातोराहादेशो वा स्यात्तिन्तिप्रत्यययोः परयोः ॥ _आहाल्लोप उदंसू ॥३।१११४२।। आहात्परस्य तिप्रत्ययस्य लोपो न्तिप्रत्ययस्य उद अंसुइत्यादेशौ स्तः । बेह, आह, बिन्ति, बेन्ति। आहु, आहंसु ॥ __न्तावोरुवः ॥३१॥१४३॥ बुधातोमकारस्योव इत्यादेशो वा स्यात् न्तिप्रत्यये परे। वृविन्ति ॥ बोर्मों ॥४।४।२९॥ बुधातोर्यगागमो वा स्यात् मिप्रत्यये परे। बुयामि, बेमि॥ * धा, धम, धार, घोट, भा, भास, भोग, लभ, धाव, एते वादयः। Aho ! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy