________________
जैनसिद्धान्तकौमुदी
(१४७)
प्राख्यात.
स्यात् । दाहित्य । दाहं, दाहामि ।
हेमोः ॥१॥३॥६॥ दाधातो हिंप्रत्ययात्परस्य मोप्रत्ययस्य हस्थ: स्यात् । दाहामु ॥
आत इत् ॥१॥३॥६॥ आकारोपसर्गात्परस्य दाधातोरिकारोऽन्तादेशो वा स्यात् । आदियइ । आदिए ॥
पाद्यच्छः ॥१३॥१२॥ योपसर्गात्परस्य दाधातोर्यच्छादेशो वा स्यात् । पयच्छइ । पयच्छामि, पयच्छामो॥ पस्याणदेज्जागहिसवणासु ॥
१४॥ पोपसर्गस्य दीर्घोऽन्तादेशः स्यादुणइज्जप्रत्ययान्तदा इप्रत्ययान्तवत्तणाप्रत्ययान्तसवधातुषु परेषु । पादेजा। दाल उद्धाटने विदारणे च ॥ ___ अवाद दालस्य ताबादेः ॥३१॥८८
अवोपसर्गात्परस्य दालधातोरादेर्दित्वं वा स्यात्तिप्रत्यये परे । अवद्दालेइ, अवद्दालेति, अवदालेइ । दीव दीप्तो । दीवेइ, दीवन्ति ॥
पादिजे ॥१।४।१००॥ पात्परस्य दीवधातोरादेर्लकारादेशः स्यादिजप्रत्यये। पलीवेजा। धार धारणे । धारेइ, धारन्ति । धारए, धारिजा, धारेज्या । धारिस्सइ । धारिस्सामि । अभिधारयामो। अभिधारए । पधारेइ, पधारेति ॥
Aho ! Shrutgyanam