________________
सेठियाग्रन्थमाला
प्राख्यात प्र०
चयस्य को ये ॥१४|१३७॥ याप्रत्यये परे चयधातोरुपधायाः कादेशः स्यात् । असादित्वादिजादिकं बाधित्वा याप्रत्यये, चक्किया। चोय प्रेरणे। चोययन्ति । पडिचोएन्ति । पडिचोएउ। पडिचोएह। च्छंट सेचने । वा० (च्छंटस्य च्छोरो वा वक्तव्यः) अच्छोडेइ । जोय द्योतने । जोइन्ति । जोइस्सन्ति । जोइंसुः ।।
जोयस्य वः ॥१४॥१३॥ जोयधातोरुपधाया बकारादेशो वा स्यात् । उनोवेड, उज्जोएइ, उज्जोवेन्ति । ज्झाम ज्वलने । झामेइ । झामेजा।
ज्झामस्य तौ वा लोपः ॥१४।१३६॥ वेरुपसर्गात्परस्य ज्झामधातोरुपधाया लोपो वा स्यात्ती परे । विज्झाउ । तक कल्पनायाम् । तकई । वियकेइ । ताड ताल ताडने । ताडिन्ति । ताडेजा।
ताडस्य पंतावे ॥३१॥४४॥ भूतेऽर्थे ताडधातोः पंतावे इति निपात्यते । पंतावे । नालेइ, तालेन्ति । तालेजा। दा दाने । देइ, देति, देन्ति, दिन्ति ॥
एति दो ह्रस्वः ॥१॥३॥८९।। दाधातोहस्वोऽन्तादेशः स्यादेप्रत्यये परे । दए, देना, दिजा । दाहिइ ॥
दो हे हस्य स्थः ॥३।१।१६६॥ दाधातोः परस्मात् हिप्रत्ययात्परस्य हप्रत्ययस्य त्यादेशः
Aho ! Shrutgyanam