________________
जैन सिद्धान्तकौमुदी
पाके किम्, उवकरेउ । पकरइ, पकरेड, पकरन्ति, पकरेन्ति, पगरन्ति । पकरेज्जा । पकरे। पाउकरिस्सामि । पुक्करइ, पुक्करन्ति । पुराकरन्ति । सक्कारेइ, सक्कारइ । समलंकरेड़ | अंज व्यक्तौ।।
(१४५)
प्रख्यात प्र०
अरजस्य गः || १ |४| १३४ ॥
अभेरुपसर्गात्परस्यांजधातोरुपधाया गकारादेशः स्यात् । अभं गेह, अभंगन्ति, अभंगेन्ति । अभंगिज्ज, अभंगेज्जा । अच्च पूजायाम् । च्चे, अच्चेन्ति ॥
अच्चान्मोत्र ||३|१|१५३॥
अधातोः परस्य मोप्रत्ययस्योकारान्तादेशो वा स्यात् । अच्चेमु । नमादित्वात्, अञ्चिमो । “ग्रच्चे ते महाभाग ! न ते किंचिन अचिमो" । ओयव संसिद्धौ जये च । ओयवेद, प्रवेहि । कास दोसौ । पयासेइ, पकासेइ । पयासेह | किलाम ग्लानौ । किलामेइ ॥
किलामस्य वो न्तिकर्मणोः ॥ १|४|१३६ ॥ किलामधातोरुपधाया वकारादेशः स्यात् न्तिकर्मणोः । किलावन्ति । किला मेसि । ग्गह ग्रहणे । गहेइ । निग्ग हेजा । पडिग्गहेइ | पडिग्गहेज्जा । घात हिंसायाम् । घाएइ, घाएन्ति | घायए । उग्घाअइ । संघात, संघाएर, संघायन्ति । संघाएर । चय सामर्थ्ये । चएइ, चयन्ति ॥
१ अर्चयामस्ते महाभाग ! न ते किविनार्चयामः । (उत्त० १२-३४)
Aho! Shrutgyanam