________________
सेठियाग्रन्थमाला
प्रख्यात प्र०
भविष्यति वा ॥३।१।१०६॥ भविष्यदर्थे करादिधातोरेप्रत्ययो वा स्यात् । पक्षे इट् , करेहिन्ति, करिहिन्ति ॥
णुकरादीनां त्यादी ॥१॥३॥२६॥ णुकरादिधातूनामादिस्वरस्य वृद्धिर्वा स्यात्त्यादौ परे। णुकारैन्ति । सकारेन्ति । करेस्ससि। करेस्सामि, करिस्सामि, करेस्सं । करिस्सामो॥
करादिस्सम् ॥३॥१॥३७॥ करधातोभूतेऽर्थे इस्संप्रत्ययो वा स्यात् । पक्षे इंसुः । अरिस्सं, अकरिंसु ॥
पुदवाभ्यां न ॥३।१।११०॥ पुत्-अवाभ्यां परस्मात्करधातोरेप्रत्ययो न स्यात् । अव. यरइ॥
करादापसद्भयः॥३।१।१०९।। आपसद्भयः परस्मात्करधातोरेप्रत्ययो वा स्यात् । वाग. रह, वागरेइ, वागरेति, वियागरन्ति । विभागरे, वियागरे, वियागरेजा, वियागरेज। वागरेहि। वागरिहिति। वागरित्था॥
अवात्करस्य क्खडः पाके ॥३॥१११३८॥
उवोपसर्गात्परस्य करधातोः क्खडादेशः स्यात्पाकेऽर्थे । उवक्खडेइ, उक्क्खडिन्ति । उवक्वडिन । उवक्खडेउ ।
... + णुत्-कर, आ-नव, उ-ठ्ठव, उव-ट्ठव, धिक्-कर, नि-सम, प-ट्टव, 'परि-ट्ठव, सत्-कर, एते णुकरादयः ।
Aho ! Shrutgyanam