________________
सिद्धान्तकौमुदी
आहिंडइ | हिंडसि । आहिंडेह, आहिंडह । हो सत्तायाम् । होइ, होन्ति. हुन्ति । ओकारान्तत्वादिकारलोपः, होळ, होज्जा, हुज्ज, हुज्जा । हुज्जामि । होउ । होहि । अनित्वान्, हो, होहिन्ति ||
होः स्वस्य क्वः || ३|१|१३७॥
होधातोः परस्य सप्रत्ययस्य क्खः स्यात् । होक्खामि । होर्डिसिः || ३|१|४३||
भूतेऽर्थे होधातोर्डिसिप्रत्ययः स्यात् । अहिसि, हुत्था, होया । अणुहोइ, अणुहन्ति, अणुहोंति । अणुहोहि अणुहोह | अणुहोहि ||
पाडो हुप्पः || ४|४|११||
प्रोपसर्गात्परस्य होधातोर्हप्प इत्यादेशः स्यात्यादौ । पहूप्प | हुप्पते । पहुप्यन्ति ॥
(१४३)
आगत प्र
॥ इति प्रथमो गच्छादिगणः ॥
अथैकारविकरणः करादिगणो द्वितीयः ॥
कर करणे ॥
करादिभ्यः कृदाज्ञावर्त्तमानेष्वेः ||३|१|१०५॥
करादिगणपठितेभ्यो धातुभ्य एप्रत्ययः स्यात् कृत्प्रत्ययेषु आज्ञावर्त्तमानार्थकत्यादिप्रत्ययेषु च परेषु । करेड़ | एकारस्याकारादेश विकल्पे, संयुक्त हस्वविकल्पे च, करन्ति, करिन्ति, करेन्ति । करेसि । करेमि । करिजा, करेज्जा, करिज्जासि, करेजासि । करियामि । करेहि, करेह । करिस्मइ, करिरमन्ति ॥
Aho! Shrutgyanam