________________
संवियाग्रन्थमाला
(१४२)
अख्यात प्र
निवज्जन्ति । निखीण, निसीइज्जा, निसीएज । निवज्जेजा । निसीइस्सामा | विसीय | सुड निन्दायाम् । स्वार्थ. हमे, सुडिज्जउ । सुय शयने ॥
सुयस्य वस्तितयोः ||१|४|१३३॥
सुयधातोरुपवाया वो वा स्यात् तिप्रत्यये ते च । सुबह, सुयह। सुस्सुस सेवायाम् ।।
उतः सुस्सुसस्यान्त्यस्य ॥ १२३॥८७॥ सुम्नुसधातोरन्त्यस्योकारस्य दीर्घो वा स्यात् । सुरसृसइ; सुस्सए सुस्सुसर, सुस्सए । सोय शोके । सोयह, सोषन्ति | सोयामि । सोइज्जा । स्सम परिश्रमे । समइ । वीसमह, वीसमति । वीसमए, वीसमन्ति। बीसमेज्ज । वीसमउ, बोसमह । लय सेवायाम् । दीर्घात्परत्वात्संयुक्तादिलोपे, आग्रह, आसयति । उवस्सए । परिसज्जा । स्सस प्राणने । उससन्ति । नीससन्ति । वीससइ | वीस से। हंद ग्रहणे । हंदि । हृदह । हण हिंसायाम् | हाइ । हसि। हणेजासि । हणामि । हृणिया, हणे, हणेजा । हगाह |. निणिसु । पहण | पहण, पहगणाहि । पडिहार, पडिहगति
वेर्हणस्य तीजयोः ||३|१॥७५॥
aarefree हृणवातोरुपत्राचा द्वित्वं स्यातिप्रत्यय इज्जप्रत्यये च परे । विहन्न । विहन्निजा । समह हगिहिति । साहान्ति, साहसेा । हिण्ड गरी दण्डन्ति ।
समो
Aho! Shrutgyanam