________________
जैन सिद्धान्तकौमुदी
- ग्राख्यात
सासस्य मौ ॥४४॥४०॥ सासघातोरन्त्यस्यानुस्वारागमः स्यान्मिप्रत्यये परे । दीर्घस्यापवादः। अणुसासंमि । सिण सेवायाम् । अयं धातुः समुत्पूर्वक एव दृश्यते ॥
उत् सिणस्य मौ ॥२३॥८॥ सिणधातोरन्त्यस्योकारो वा स्यात् मिप्रत्यये परे । पक्ष दीर्घः। समुस्सिणोमि,समुस्सिणामि । सिर विसर्गे। णिसिरह, णिसिरन्ति। णिसिरामि, णिसिरामो। निसिरह। निसिरे ॥
इज्जे सिरस्य सो विउभ्याम् ॥३।१।१३२॥ विउभ्यां परस्य सिरधातोः सादेशः स्यादिजिप्रत्यये परे। विउसिरे, विउसेज । सिव्व तन्तुसन्ताने ।।
सिव्वस्य स्से सीवः॥३।१।१३४॥ सिब्वधातोः सीवादेशो वा स्यात् स्सप्रत्यये। सीविस्सामि, सिन्धिस्सामि । सीय विशरणे । सीयइ,सीयति । अवसीयइ । णिसीयइ, णिसीयन्ति । हस्वो णेः सीयस्य न्ति- मो- माणेषु ॥३॥१॥१३५।।
रुपसर्गात्परस्य सीयधातोरीकारस्य हस्थो वा स्यात् न्तिमो- माणप्रत्ययेषु । णिसियन्ति। णिसीयामो, णिसियामो प्रिसीयह । निसीयह, निसीयन्ति ।
न्तीज्जयोर्वज्जः ॥३॥१११३६॥ निकलीयधातोर्वज्जादेशो अचति न्तिप्रत्ययेजप्रत्यायो।
Aho ! Shrutgyanam