________________
सेठियाग्रन्थमाला
(१४०)
अ.हयात प्र०
बए, वएज । वचउ । कुणादित्वात् ,वचसु, वच, वयाहि, ययह ॥
अण्वतिभ्यां व्वयस्य ॥४१४६१॥ अणुअतिभ्यां परस्य व्वयधातोरादेवकारस्य लोप: स्या. त् । संयुक्तस्यादित्वाभावादप्राप्ते लोपे वचनम्, अणुवयामो। अतिवयन्ति । अण्वतिभ्यामिति किम्, अणुपव्ययति, पबयामि।पव्यएज्जा । पव्ययह । पच्वइहिति। पव्वइहिसि,पवइस्ससि । पब्वइस्सामि, पब्वइस्सामो ॥
परेवा ॥४४२॥ परिपूर्वकस्य व्वयधातोरादेवकारस्य लोपो वा स्यात् । अप्राप्तविभाषेयम् । परिवए, परिव्वएनासि । वीइक्यइ, वीइवयति, वीतिवयति, वीइवयन्ति, वीतिवयन्ति । वीइवयामि । वीइवएज्जा, विश्वयेजा। बीइययह । वीइवइस्सइ, वीइवइस्सन्ति । सुपरिवएजा। स अवसाने । बवससि,
_व्यवाभ्यां सस्यति ॥३।१।१२२॥
आभ्यां परस्य सधातोरुपधाया द्वित्वं स्यादेकारे परे । बवस्ने । सद्द आस्वादने ॥
सदस्यास्वादे दयोस्तो यः ॥१४॥
अस्य धातोर्दकारयोर्यकारः स्यादास्वादेऽर्थे तो परे । सयइ । सद्दए । सय शयने । सयइ, संयन्ति । सए । स. एहि, सहस्सामो। सास अनुशासने । अणुसासए । अणुसासन्ति । अणुसाससि ॥
Aho ! Shrutgyanam