________________
जैनसिद्धान्तकौमुदी
(१३६)
आख्यात प्र०
फ्वोच्छाद्विस्त्यादौ ॥३॥१११२६॥ पात्परस्माच्छड्प्रत्ययान्तावासोर्हिप्रत्ययः स्यात्यादी परे । पवोच्छिहिइ । लभ लोभे ।।
लुभस्य तित्तयोः ॥३१॥७॥ अस्योपधाया वित्वं स्वालिलाप्रत्यययोः परयो । लुभ वह प्रापणे पीडायां च ॥
वहस्येही झो द्विश्च ॥१॥४|१२८॥ बहधातोरुपधाया झकारादेशो बित्वं च स्यादिही एरे ।।
इहो वहस्य ॥३।११३०॥ वहधातोरकारस्योकारः स्यादिही परे । बोझिहिन्ति ।। बा वायुसंचरणे ॥
वः स्सस्य ॥३१॥२३॥ वाधातोः परस्य स्रूप्रत्ययोहागमः स्यात् । अनिदस्यामाप्ती वचनम्, परिनिव्वाइस्सन्ति । विंध ताडने ।
विंधत्य तिन्त्योः ॥१॥४॥१३॥ विधधातोरुपधाया अकारो हित्वं च वा म्यातिनिमप्रत्ययो परयो । विन्झइ, विंधह, विज्झन्ति । व्वय गती ।।
वयस्य चस्त्यादौ १।४।१३२।। ध्वयधातोरुपधायाश्चकारी द्वियं च वा स्यात्यादौ परें। बच्चद, वयह पह, पचति जनादियान, बधिमा, बवामी।
Aho! Shrutgyanam