________________
सेठियाग्रन्थमाला
(१३८ )
लभाद्धस्य तड् ||३|१|१८|| भविष्यदर्थे लभघातोः परस्य हप्रत्ययस्य तडादेशः स्यात् ।
लहित्य |
लभादिण् ||३|१|४२||
भूतेऽर्थी लभवातोरिण्प्रत्ययः स्यात् । अडागमः, अलाहि ॥ आदुपोवेभ्यो लभस्यानुसारो ऽतिसिताणमाणेषु ॥ કાકાની
श्राख्यात प्र०
आ- उप-उवोपसर्गेभ्यः परस्य लभधातोर्लकारस्यानुस्वारागमो वा स्याद् अ-ति-सित्ता-रा-माणेषु परेषु । उयालंभति । उपलंभसि । दुयोवेभ्य इति किमू, पडिलभामि । पडिलभे । लव व्यक्तायां वाचि । लविज्जा, लवे । आलवर, उल्लवइ । लुण छेदने । लुति ||
लुणस्येचे यः ||१|४|१२७॥ लुणधातोरुपधाया यकारः स्यादिज्ज परे । लुएज्जा ॥ वञ्च व्यक्तायां वाचि ॥
भविष्य
परे ।
वच्चाच्छखडौ भविष्यति ||३|१|१९२७ ॥ तोडूप्रत्ययः खड्प्रत्ययश्च स्यात्यादौ
ओदादेरतछडि ||३|१|१२८||
छडिपरे वच्चधातोरादेरकारस्यौकारः स्यात् । संयुक्त विकल्पे, वच्छामि, वोच्छामि, वुच्छं, वोच्छं । वक्खति । वक्वासो ॥
Aho! Shrutgyanam