________________
जैन सिद्धान्तकौमुदी
(१३७)
आख्यात प्र
रंभ रक्खहणहरेषु समः साः ||३|१ | १२५ ॥
एषु परेषु समः सादेशो वा स्यात् । सारंभई, समारंभइ । tra रक्षायाम् । रक्खेज्ज । रक्ख, रक्खाहि । सारक्खड़, संरक्खए, सारक्खन्ति, संरक्खन्ति । सारक्खामि, संरक्खामि । सारक्खाहि, संरक्खाहि । रिय गतौ ॥ रिस्तो दीर्घः ||३|१|१२०॥
रिधातोरिकारस्य दीर्यो वा स्यात्यादौ परे । रीयइ, रियइ एजा, इत्था । रुंभ आवरणे | भइ । णिरंभइ, हिंभन्ति । बन्धादित्वात्, गिरुभेहिति ||
रुंभस्येज्जे ||३|१|७३॥
भातोरुपधाया द्वित्वं स्यादिज्जप्रत्यये ॥ डेज्जयोर्भस्य झो संभस्य || ३|१|१२६ ॥
Saratit झकारादेशः स्यादिज्जड प्रत्यययोः । विरु
ज्झेजा । रुद विमोचने ॥
रुद्रस्यान्ततिन्तिहिमाणेषु || १ | ३ |२७| रुधातोरुकारस्य वृद्धिर्वा स्यात् अन्त-ति-न्ति-हि-मागेषु परेषु । रोयइ, रुयइ । रोयन्ति, रुयन्ति । रुय । दो वः ||१|३|२८||
हृदधातोर्दकारस्य वकारो वा स्यात्त्यादौ । स्वे । रोव । लभ प्राप्तौ । लभइ, लहइ, लहए, लहन्ति । लहसि । लभामि । लहे लभिज्जा, लभेज्जा । लहन्तु | लहह । लभिहिति । लभिस्सामि ||
Aho! Shrutgyanam