________________
सेठियाग्रन्थमाला
(१३६)
अाख्यात प्र०
मन्नान्मेरेस् वा ॥३३१११२३॥ मन्नधातोः परस्य मिप्रत्ययस्यैसादेशो वा स्यात् । मन्ने, मन्नामि, मण्णामि, मरणे । मण्णेन्ज । कुणादित्वात्, अणुमन्नसु, अयादित्वात्, अणुमन्नित्था । मर प्राण त्यागे। मरइ मरए । मरन्ति । मरसि । मरिस्सन्ति । मा माने । माएजा। माहिइ । माद प्रमादे। प्रवर्तनायामेप्रत्यये प्रकृतिभावे, पमाथए । मिल संगमे॥
___ मिलस्य ये ॥१३॥८॥ मिलधातोर्दीर्घोऽन्तादेशः स्यादयकारे परे। मिलायन्ति। मिलन्ति। मुच्छ मूर्खायाम् । मुच्छइ । मुच्छिज्जा ॥
समो मुच्छे न्तिमयोः ॥४४९०॥ समो मकारस्य लोपो वा स्थान्मुच्छधातौ न्तिमपरके । ममुच्छन्ति, समुच्छन्ति ।रंभ आरम्भे। आरंभइ । आरंभे। समारंभइ, समारंभति॥
न्तेः समारंभात् ॥ ३॥१॥१२४॥ सम्यापूर्वकस्य रंभधातोः परस्य न्तिप्रत्ययस्यैसादेशो वा स्यात् ॥
समारंभस्यैसेत्तासु ॥४४॥८॥ रंभधातोरनुस्वारस्य लोपः स्यादेस- ए- त्ताप्रत्ययेषु । समारभे, समारंभन्ति। "माइणो कटु माया य, कामभोगे समारभे" ॥ १ मायाविनः कृत्वा मायाश्च, कामभोगान् समारभते ।(सूय ०१-८-५)।
Aho ! Shrutgyanam