SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ जैन सिद्धान्तकौमुदी (१३५) प्रख्यात प्र० " भवे भवेज्जा । भवउ, भवतु भवन्तु । भव । भविस्सर, भविसन्ति | भविस्सह । भविस्सामि, भविस्सं, भविस्सामो ॥ भवस्य भुवीभुवि ॥ ३|१|४१ ॥ भवधातोर्भूते व भुवि इति वा निपात्येते । सुविं, भुवी । पते इंसुप्रत्यये, भवस्यें सावट् ||४|४|१४६॥ " भवधातोरिंसुप्रत्यये परेऽडागमः स्यात् । अभविंसु । पाउरपूर्वकस्य अयादित्वात् पाउ भवित्था । भा दीसौ । भाइ | भाउ | पडिहार | भिंद विदारणे । भिन्दइ, भिन्दन्ति । भिन्छे, मिन्दिजा, भिन्देजा । भिन्द । भिन्दिहिति ॥ आतो मिंदस्यादेरेति द्विः ॥ ३|१|१२१ ॥ कारोपसर्गात्परस्य भिन्द्वातोरादेर्द्वित्वं स्यादेप्रत्यये । अभे । भुंज भक्षणे भोगे च । भुंजइ, सुंजए, भुंजन्ति । भुंजामो । भुंजे, भुंजिज, भुंजेज, भुजेजा । कुणादित्वात्, भुंजसु, भुजाहि, भुंज, भुंजह ॥ भुंजात्खडू ||३|१|१७|| अस्माद्वातोः खड्प्रत्ययः स्याद् भविष्यदर्थे त्यादौ परे ।। खडि भुंजस्य || १ | ३|२६॥ भुंजधातोरकारस्य वृद्धिः खडि परे । भोक्खामि । संयुक्ते परे ह्रस्वविकल्पे, भुक्खामो, भोक्खामो । उवसुंजह | उचभुंजसि । परिभुंजइ । संभुंजेज्जा | सन्न अवबोधने | मन्न | मन्त्रः । मग्गड़, मन्त्रन्ति । मन्नसि ॥ Aho! Shrutgyanam
SR No.009883
Book TitleJain Siddhant Kaumudi
Original Sutra AuthorN/A
AuthorRatnachandraswami
PublisherBhairavdan Sethia
Publication Year1925
Total Pages328
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy