________________
सेठियाग्रन्थमाला
प्रख्यात प्र०
पडिपुच्छह, पडिपुच्छन्ति । पडिपुच्छउ । पूज पूजायाम् । पूयइ, पूअन्ति । पूअयामि । फुट स्फुटने । फुटइ ।। फुहस्य टयोर्डस्त्तान्तहिप्रेरणासु ॥३।१।११५॥
फुट्टधातोष्टकारयोर्डकारादेशः स्यात् त्तान्त-हिप्रत्ययेषु परेषु प्रेरणार्थ च । फुडिही । फुस स्पर्श शुद्धौ च । फुसई, फुसन्ति । फुसिज । फुसन्तु । संफुसिजा। बंध बन्धने । बंधइ, बंधन्ति । बंधेजा ॥
बंधरंभहिंडेभ्यो हेरेट् ॥४॥४॥३७॥ बन्धादिधातुभ्यः परस्य हिप्रत्ययस्यैडागमः स्यात् । इटोऽप, बादः । बंधेहिति, बंस्सिन्ति ।।
बंधादीः ॥३१॥४०॥ बंधधातोरीप्रत्ययो वा स्थाद भूतेऽर्थे । बंधी। पक्षे इंसुः, बंधितु । बीह भये॥
वीहस्य भायभीयो तथि ॥३।११११६॥ बीहयातोर्माय भीय इत्येतावादेशौस्तस्ते परे। भायए। भीयए। भय सेवायान् । भयइ, भए, भइन्ज । विभयन्ति। विभए । भण कथने। भगइ। नमादित्वात्, मणिमो, मणिहामि । भम भ्रमणे । भनइ । भमिही। भमिहिन्ति। उप्रमन्ति । भव सत्तायान् ! भवइ, भवति, भवन्ति । भवसि, भवह । भवामि, भवायो । भवेजामि, भवेजाह, भवेजामि।
Aho! Shrutgyanam