________________
जैनसिद्धान्तकौमुदी
(१३३)
आख्यात प्र०
स्यात् । आवजइ । आवजे । उप्पजइ । उप्पजए। उम्पजन्ति। उप्पजिस्सन्ति । उप्पजिस्सं । उप्पजिंसु । उवसंपज्जा । णिएफजइ, निष्फजइ, । निप्फजए। पडिवजा । स्वार्थे इन्जा, पडिजिजइ । पडिवजाहि । पडिवनिहिति ।पडिवजिस्सा. मि। समुप्पजइ। अयादित्वात्, समुप्पन्नित्या। समुप्पजिंसु । पड पतने । पडइ, पडन्ति । अहिवडन्ति ॥
उपसर्गात्पडस्य यः ॥११४१२६॥ उपसर्गात्परस्य पडधातोरुपधाया यकारो यहुलं स्यात् । उप्पयइ, उप्पअइ, उप्पयन्ति । उप्पएन्जा। उप्पयाहि । उवयइ, उवयन्ति । ओवयन्ति । णिवडइ । निवडइ, निवयन्ति। निवडन्ति । पडियावयन्ति । पडियावएना । पच्चोवयइ । सं. पडइ । संपयन्ति । पा पाने ॥ आज्ञावर्त्तमानणिजेषु पिबपियौ पः ॥३।१।१०१।।
आज्ञावर्त्तमानार्थकप्रत्यययोः परयोणिजे च पाधातोः पियपियावादेशी पर्यायेण स्याताम् । पिवइ, पियइ, पिबन्ति। पियसि । पिप्रामो॥
प्रवर्तनायां वा ।।३।१।१०२।। प्रवर्तनार्थ पाधातोरुक्तावादेशौ वा स्याताम् । पिबे, पिए। पाइजा । पियह । आविअइ। आविए। पुच्छ प्रश्ने । पुच्छइ । पुच्छए । पुच्छन्ति । पुच्छसि । पुच्छामो पुच्छिन, पुच्छिज्जा । पुच्छ । पुच्छिस्सामि, पुच्छिरसं, पुच्छिस्सामो॥
पुच्छादेर्वा ॥३१॥३६॥ पुच्छधातोरेप्रत्ययो वा भूतेऽर्थे । पुच्छिम् । पुच्छे । आपुच्छइ।
Aho ! Shrutgyanam